Shree Ram Raksha Stotra is a prayer dedicated to Shri.Ramachandra, to seek his protection in life,protection from all worldly worries, and the ill effects of the nine planets during their transits.
||श्री राम रक्षा स्तोत्र||
|| Shree Ram Raksha Stotra| |
ॐ श्रीगणेशाय नमः
अस्य श्रीरामरक्षास्तोत्रमंत्रस्य . बुधकौशिक ऋषिः
श्रीसीतारामचंद्रो देवता . अनुष्टुप् छंदः
सीता शक्तिः . श्रीमद् हनुमान कीलकम्
श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः
Om Shree Ganeshaaye Namah
Aasya Shriram-raksha-strota-mantrasya budhkaushik rishiih
Shri-Sita-Ramchandro devta anushtup chhandah
Sita shaktih Shrimad Hanuman keelkam
Shri Ramchandra-preetyerthe Ramrakshaa-stotra-jape vinii-yogah
अथ ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम्
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्
वामांकारूढ सीतामुखकमलमिलल्लोचनं नीरदाभम्
नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम्
Ath Dhyanam
Dhyaaye-daajaanu- baahum dhrit- shar- dhanusham baddh-padmaasan-stham
Peetam vaaso vasaanam navkamal-dal-spardhii-netram prasannam
Vamaankaa-rooddh Sita- mukhk-kamal- miil-llochanam neerdaabham
Naanaa-lankaar deeptam dadhat- muru-jataa-mandalam Ramchandram
इति ध्यानम्
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम् .. १
Eti Dhyanam
Charitam Raghunaathasya shut- koti pravistaram I
Ekaik-maksharam punsaam mahaa- paatak- naashanam II 1 II
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् .. २
Dhyaatvaa nilotpal shyaamam Ramam Rajeev- lochanam I
Jaanaki- Lakshmano-petam jataa- mukut- manditam II 2 II
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्
स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् .. ३
Saasitoon dhanurbaan- paanim naktam charaantakam I
Swalilayaa jag- traatum aavir-bhuntam ajam vibhum II 3 II
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्
शिरोमे राघवः पातु भालं दशरथात्मजः .. ४
Ram- rakshaam patthet praagyah paap-ghaneem sarva- kaam-daam I
Shiro- may Raaghavah paatu bhaalam Dasharathaa-tmjah II 4 II
कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः .. ५
Kausalye-yo drishau paatu Vishvaamitra priya- shrutee I
Ghraanam paatu makh- traataa mukham saumitrii-vatsalah II 5 II
जिव्हां विद्यानिधिः पातु कंठं भरतवंदितः
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः .. ६
Jihvaam vidyaa- nidhih paatu kanttham Bharat- vanditah
Skandhau divyaa-yudhah paatu bhujau bhagnesh- kaarmukah II6II
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः .. ७
Karau Seeta-patih paatu hridayam jam-dagn-yajit I
Madhyam paatu khar- dhwansi naabhim jamb-vadaa-shrayah II7II
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् .. ८
Sugri-veshah katee paatu sakthini hanumat prabhuh I
Uru Raghoot- tamah paatu rakshah-kul- vinaash-krit II 8 II
जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः
पादौ बिभीषणश्रीदः पातु रामोखिलं वपुः .. ९
Jaahnuni setukrit paatu janghe dash- mukhaantakah I
Paadau Vibhishan- shreedah paatu Ramo-khilam vapuh II 9 II
एतां रामबलोपेतां रक्षां यः सुकृती पठेत्
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् .. १०
Ataam Ram- balo-petaam rakshaam yah sukritee patthet I
Sa chiraayuh sukhee-putri vijayi vinayee bhavet II 10 II
पातालभूतलव्योमचारिणश्छद्मचारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः .. ११
Paataal- bhutal-vyom- chaarinn- sh- chadd-mchaarii-nah I
Na drashtu-mapi shaktaa-ste rakshitam Ramnaa-mbhih II 11 II
रामेति रामभद्रेति रामचंद्रेति वा स्मरन्
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति .. १२
Rameti Ram-bhadreti Ram-chandretii vaa smaran I
Naro na lipyate paapaih bhuktim muktim cha-vindati II 12 II
जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम्
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः .. १३
Jag- jai-traik- mantren Ram naam- naabhi- rakshitam I
Yah kantthe dhaarey-tasya karasthaah sarva siddhyah II 13 II
वज्रपंजरनामेदं यो रामकवचं स्मरेत्
अव्याहताज्ञः सर्वत्र लभते जयमंगलम् .. १४
Vajra- panjar- naamedam yo Ram-kavacham smaret I
Avyaa hataagyah sarvatra labhate jai mangalam II 14 II
आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः
तथा लिखितवान् प्रातः प्रभुद्धो बुधकौशिकः .. १५
Aadisht- vaan yathaa swapne Ram- rakshaam-miimaam harah I
Tathaa likhit- vaan praatah prabu-da- dho budh kaushiikah II 15 II
आरामः कल्पवृक्षाणां विरामः सकलापदाम्
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः .. १६
Aaraamah kalp- vrikshaanam viraamah sakalaa-padaam I
Abhiraam- strilokaanam Ramah Shrimaan-sa- nah prabhuh II 16 II
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ
पुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ .. १७
Tarunau roop- sampannau suku-maarau mahaa- balau I
Pundreek- vishaalaakshau cheer-krishnaa- jinaa-mbarau II 17 II
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. १८
Fal- moolaa- shinau daantau taapasau Brahma- chaarinau I
Putrau Dashrath-syetau bhraatarau Ram Lakshmanau II 18 II
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्
रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ .. १९
Sharanyau sarva satvaanaam shreshtthau sarva- dhanush- mataam I
Rakshah kul- nihantaarau traayetaam no Raghu-ttamau II 19 II
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् .. २०
Aatt-sajj-dhanushaa- vishu-sprishaa- vaksh-yaashug- nishang- sanginau I
Rakshnaaya mam Ram- lakshmanaa- vagratah pathii sadaiv gachh-taam II 20 II
सन्नद्धः कवची खड्गी चापबाणधरो युवा
गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः .. २१
Sannadah kavachi khadagi chaap baan dharo yuvaa I
Gachhan- manoratho-smaakam Ramah paatu salakshmanah II 21 II
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः .. २२
Ramo Daashrathih shooro Lakshmanaa-nucharo balee I
Kaakut-sthah purushah purnah kausalye-yo Raghuttmah II 22 II
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः .. २३
Vedaant- vedyo yageshah puraan- puru- shottamah I
Jaanaki- vallabhah Shrimaan a-prameya paraakramah !! 23 II
इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः .. २४
Ityetaani japan- nityam mad-bhaktah shrad-dhyaan- vitah I
Ashva-medhaa-dhikam punyam sampraa-pnoti na sanshayah II24II
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम्
स्तुवंति नामभिर्दिव्यैः न ते संसारिणो नरः .. २५
Ramam doorvaa-dal- Shyaamam padmaaksham peet- vaas-sam I
Stuvanti naambhir-divyaih na te sansaari-no naraah II 25 II
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्
राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम्
वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् .. २६
Ramam Lakshman- poorvajam Raghuvaram Sitapatim sundaram I
Kaakut-stham karunaar-nvam gun-nidhim vipra-priyam dhaarmikam II
Raajendram satya-sandham Dashrath- tanayam Shyaamalam shaant-murtium
Vande lokaa-bhiraamam Raghukul-tilakam Raghavam Raavanaa-rim II 26 II
रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः .. २७
Ramaay Rambhadraay Ramchandraay Vedh-sey
Raghunaathaay naathaay sitaayaah patye namah II 27 II
श्रीराम राम रघुनंदन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम .. २८
Shri Ram Ram Raghunandan Ram Ram
Shri Ram Ram Bharataagraj Ram Ram
Shri Ram Ram Rann-karkash Ram Ram
Shri Ram Ram sharanam bhav Ram Ram II 28 II
श्रीरामचंद्रचरणौ मनसा स्मरामि
श्रीरामचंद्रचरणौ वचसा गृणामि
श्रीरामचंद्रचरणौ शिरसा नमामि
श्रीरामचंद्रचरणौ शरणं प्रपद्ये .. २९
Shri- Ram- chandra- charanau mansaa smaraami
Shri- Ram- Chandra- charanau vachsaa grinaami
Shri- Ram- Chandra- charanau shirsaa namaami
Shri- Ram- Chandra- charanau sharnam prapadye II 29 II
माता रामो मत्पिता रामचंद्रः
स्वामी रामो मत्सखा रामचंद्रः
सर्वस्वं मे रामचंद्रो दयालुः
नान्यं जाने नैव जाने न जाने .. ३०
Maataa Ramo matpitaa Ram- chandrah
Swaami Ramo matsakhaa Ram- chandrah
Sarvasvam may Ram chandra dayaaluh
Naanyam jaane naiv jaane na jaane II 30 II
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् .. ३१
Dakshine Lakshmano yasya vaame tu janakaa-tmajaa I
Purto marutir- yasya tam vande Raghunandanam II 31 II
लोकाभिरामं रणरंगधीरम्
राजीवनेत्रं रघुवंशनाथम्
कारुण्यरूपं करुणाकरं तम्
श्रीरामचंद्रम् शरणं प्रपद्ये .. ३२
Lokaabhi- Ramam ran- rang-dheeram
Rajeev- netram Raghuvansh- naatham
Kaarunya roopam karunaa- karam-tam
Shri Ram chandram sharanam prapadye II 32 II
मनोजवं मारुततुल्यवेगम्
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यम्
श्रीरामदूतं शरणं प्रपद्ये .. ३३
Mano-javam maarut- tulya- vegam
Jitendriyam buddhi- mataam varishttham
Vaataatmjam vaanar- youth- mukhyam
Shri Ram- dootam sharanam prapadye II 33 II
कूजंतं राम रामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् .. ३४
Koojantam Ram raameti madhuram madhuraaksharam I
Aaruhya kavitaa shakhaam vande Vaalmikii-kokilam II 34 II
आपदां अपहर्तारं दातारं सर्वसंपदाम्
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. ३५
Aapdaam apahartaaram daataaram sarva-sampdaam I
Lokaabhiramam Shri- Ramam bhooyo bhooyo namaam-yaham II 35 II
भर्जनं भवबीजानां अर्जनं सुखसम्पदाम्
तर्जनं यमदूतानां राम रामेति गर्जनम् .. ३६
Bharjanam bhav- beejaanaam arjanam such- sampdaam I
Tarjanam yam- dootaanaam Ram Rameti garjanam II 36 II
रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम्
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर .. ३७
Ramo Rajmanih sadaa vijayate Ramam Ramesham bhaje
Ramenaa- bhihtaa nishaachar-chamoo Ramaay tasmai namah
Raamaan-naasti paraayanam partaram Ramasya daaso-smyaham
Rame chittalayah sadaa bhavtu me bho Ram maamud-dhar II 37 II
राम रामेति रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं रामनाम वरानने .. ३८
Ram Rameti Rameti Rame Rame manor-me I
Sahastra- naam tatulyam Ram- naam varaan-ne II 38 II..
|| इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् श्रीसीतारामचंद्रार्पणमस्तु||
||Etii Sri- budh-kaushik-virchitam Sri-Ram-rakshaa-stotram sampoornam Sri-Seetaram-chandra-arpan-mastu||
Also read
SIDDHA KUÑJIKA STOTRAM ( सिद्धकुञ्जिकास्तोत्रम् )
GANESHA PANCHARATNAM ( गणेशपञ्चरत्नम् )
SHRI ANNAPOORNA STOTRAM ( श्री अन्नपूर्णा स्तोत्रम् )
Watch Video
7 FAMOUS HINDU TEMPLE IN AUSTRALIA