Purush suktam is hymn 10.90 of the Rigveda dedicated to the Purusha the “Cosmic Being”. The Purush Suktam of the Vedas is not only a powerful hymn of the insight of the great Seer, Rishi Narayana, on the Cosmic Divine Being as envisaged through the multitudinous variety of creation, but also a shortcut provided to the seeker of Reality for entering into the state of Super-consciousness.
The Sukta is charged with a fivefold force potent to rouse God-experience in the seeker.
|| पुरुष सुक्तम् ||
|| Purush Suktam ||
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङुलम् ॥१॥
Sahasra-shiirssaa purussah sahasra-akssah sahasra-paat |
sa bhuumim vishvato vritva-atyatisstthad-dasha-angulam ||1||
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥
Puruss evedam sarvam yad-bhuutam yachch bhavyam |
uta-amritatvasye-shaano yad-annenati-rohati ||2||
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
Etaavaanasya mahimato jyaayaash-cha purussah |
paado-a-asya vishvaa bhuutaani tri-paad-asya-amritam divi ||3||
त्रिपादूर्ध्व उदैत्पूरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥४॥
Tri-paad-uurdhva udait-purussah paado-a-asye ha-bhavat-punah |
tato vissvang vyaikraamat-saashana-nashane abhi ||4||
तस्माद्विराळजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥
Tasmaad-viraadda-jaayat viraajo adhi purussah |
sa jaato atyairichyat pashchaad-bhuumim-atho Purah ||5||
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥
Yat-purusenn havissaa devaa yajymatanvat |
vasanto asya-asiida-ajyam grissm idhmah sharad-havih ||6||
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥
Tam yajnyam barhissi proukssan-purussam jaat-magratah |
Ten devaa ayajant saadhyaa rissayashcha ye ||7||
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशून्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥८॥
Tasmaad-yajnyaat-sarvahutah sambhritam prisadaajyam |
pashuun-taashchakre vaayavyaan-aarannyaan graamyaashcha ye ||8||
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥९॥
Tasmaad-yajnyaat-sarvahut richah saamaani jajnyire |
chhandaansi jajnyire tasmaad-yajus-tasmaad-ajaayat ||9||
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावोः ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥१०॥
Tasmaad-ashvaa ajaayant ye ke chobhayaadatah |
gaavoh ha jajnyire tasmaat tasmaaj-jaataa ajaa-vayah ||10||
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥
Yat-purussam vyadadhuh katidhaa vyakalpayan |
mukham kimasya kau baahuu kaa uruu paadaa uchyete ||11||
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥
Braahmanno-asya mukham-aasiid baahuu raajanyah kritah |
uruu tad-asya yad-vaishyah padbhyaam shuudro ajaayata ||12||
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥
Chandramaa manaso Jaatash-chakssoh suryo ajaayat |
mukhaad-indrash-cha-agnish-cha praannaad-vaayur-ajaayata ||13||
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१४॥
Naabhyaa aasiid-antarikssam shiirssnno dyauh samavartat |
padbhyaam bhuumir-dishah shrotraat-tathaa lokaan akalpayan ||14||
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥
Saptaasyaasan paridhayas-trih sapt samidhah kritaah |
devaa yadyajnyam tanvaanaa abadhnan-purussam pashum ||15||
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥
Yajnyen yajnyam-ayajant devaas-taani dharmaanni prathamaanyaasan |
te ha naakam mahimaanah sa-chant yatra puurve saadhyaah santi devaah ||16||
Also read
SIDDHA KUÑJIKA STOTRAM ( सिद्धकुञ्जिकास्तोत्रम् )
GANGA STOTRAM ( गङ्गा स्तोत्रम् )
SHRI ANNAPOORNA STOTRAM ( श्री अन्नपूर्णा स्तोत्रम् )
Watch Video
BENEFITS OF PANCHGAVYA