The Aditya Hridaya Stotra,is a very powerful prayer in praise of Surya or the Sun. The Aditya Hridaya stotra is best recited in the early morning after having your bath. This prayer is said facing the sun. According to Hindu mythology chanting of Aditya Hridaya Stotra regularly is the most powerful way to please God Surya and get his blessing . Regular recitation of Aditya Hridaya Stotra gives peace of mind and keeps away all the evil from your life and makes you healthy , wealthy and prosperous.
||आदित्य हृदय स्तोत्र ||
||Aditya Hridaya Stotra||
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् l
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ll
Tato yudh parisrantam samre chintya sthitam l
Ravanam chagrato driushtwa yudhaya samupasthitam ll
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्l l
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ll
Daivataischa samagamya drushtu mabhya gato ranam l
Upagamyabraveedra – mam Agastyo Bhagawan rishih ||
राम राम महाबाहो शृणु गुह्यं सनातनम् l
येन सर्वानरीन्वत्स समरे विजयिष्यसि ll
Ram ram maha baho shrinu guhyam sanatanam l
Yen sarvaanareen vats samare vijayishyasi ||
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् l
जयावहं जपेन्नित्यं अक्ष्य्यं परमं शिवम् ll
Aditya hriudayam punyam, sarvsatru vinasanam l
Jayavaham japen nityam akshayyam paramam shivam ll
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् l
चिंताशोकप्रशमनं आयुर्वर्धनमुत्तमम् ll
Sarvmangal mangalyam, sarvpap pranasanam l
Chintashok prasamanam, ayur vardhanamutamam ll
रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम् l
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ll
Rasmi mantam samudyantam devasur namaskritam l
Poojayaswa vivaswantam bhaskaram bhuvaneshwaram ll
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः l
एष देवासुरगणाँल्लोकां पाति गभस्तिभिः ll
Sarvdevatmako hyesh tejaswai rasmi bhavanah l
Esha devasurganan lalokan pati gabhastibhih ll
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः l
महेन्द्रो धनदः कालो यमः सोमोह्यपां पतिः ll
Esha brahma cha Vishnushch Shivh skandh prajapatih l
Mahendro, dhandh kalo yamh somo hyapam patih ll
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः l
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ll
Pitro vasavh sadhya hyashwinou maruto manuh l
Vayur vahnih praja pran ritu karta prabhakarh ll
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् l
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ll
Adityah savita sooryah khagh poosha gabasthiman l
Suvarna sadrisho bhanur- hiranya -reta divakarah ll
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् l
तिमिरोन्मथनः शंभुस्त्वष्टा मार्ताण्ड अंशुमान् ll
Haridashavh sahasrarchi saptsaptir- mareechiman l
Timironmathanh shambhust-vashta martand anshuman ll
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः l
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ll
Hiranyagarbhah shishir -stapano bhaskaro ravihl
Agni garbho-a- aditeh putrah sankhah shishir nashanah ll
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः l
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ll
Vyomanath stamobhedi rig yajus-sam paragah l
Ghan- vrishti-rapam mitro vindhyvee-thi plavangamah ll
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः l
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ll
Aatpee mandali mrityuh pingalh sarv- tapanah l
Kavir vishwo maha tejaah rakt-h sarvbhavod-bhavh ll
नक्ष्त्रग्रहताराणामधिपो विश्वभावनः l
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ll
Nakshtra grahata ranam –a-dhipo viswa bhaavanh l
Tejsampi tejasvi dwadasatman- namo-a-stu-te ll
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः l
ज्योतिर्गणानां पतये दिनाधिपतये नमः ll
Namah poorvaya giraye paschima ya draye namahl
Jyotirgananam pataye dinadhipataye namah ll
जयाय जयभद्राय हर्यश्वाय नमो नमः l
नमो नमः सहस्रांशो आदित्याय नमो नमः ll
Jayaya jay bhadraya haryashwaya namo namah l
Namo namah sahastranso Adityaya namo namah ll
नमः उग्राय वीराय सारङ्गाय नमो नमः l
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ll
Namah ugraya veeraya sarangaya namo namah l
Namah padma- prabhodaya, martandaya namo namah ll
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे l
भास्वते सर्वभक्षय रौद्राय वपुषे नमः ll
Brhamesanachuteshaya sooryaditya varchase l
Bhaswate sarva bhakshaya roudraya vapushe namah ll
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने l
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ll
Tamodhnaya himdhnaya shatrudhnaya amitat-mane l
Krit-dhandhnaya devaya jyotisham pataye namah ll
तप्तचामीकराभाय वह्नये विश्वकर्मणे l
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ll
Tapt chamikarabhaya vahnaye viswa karmane l
Namastmo-a-bhinidhnaya ruchaye loka sakshine ll
नाशयत्येष वै भूतं तदेव सृजति प्रभुः l
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ll
Naasa yatyesh vai bhootam tadeva srijati prabhuh l
Paayatyesh tap-tyesha varshatyesh gabhastibhih ll
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः l
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ll
Yesh supteshu jagarti bhooteshu parinishtithah l
Yesh evagnihothram cha phalam chaivagnihothrinam ll
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च l
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ll
Vedascha kratavaschaiva kratoonam phalamev cha l
Yani krityani lokeshu sarva yesh ravih prabhuh ll
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च l
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ll
Yen mapatsu krich-chh-reshu kantareshu bhayeshu cha l
Keertayan Purushah kaschin – naavaseedati raghava ll
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् l
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ll
Poojay-swain-mekagro dev- devam jagat patim l
Etat trigunitam japtwa yud-dheshu vijayishyasi ll
अस्मिन्क्शणे महाबाहो रावणं त्वं वधिष्यसि l
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ll
Asmin kshane maha baaho ravanam twam vadhishyasi l
Evamuktwaa tada-agastyo jagam cha yathagatam ll
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा l
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ll
Etach-chhutwa maha teja nast- shoko- a-bhavatada l
Dharayamasa supreeto raghavah prayatatmavaan ll
आदित्यं प्रेक्श्य जप्त्वा तु परं हर्षमवाप्तवां l
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ll
Adityam prekshya japtwa tu param harsha mavaptavan l
Trirachamya shuchir bhootwa dhanuradaaya veeryavaan ll
रावणं प्रेक्श्य हृष्टात्मा युद्धाय समुपागमत् l
सर्व यत्नेन महता वधे तस्य धृतोऽभवत् ll
Ravanam prekshya hrush-tatma yudhaya samupag-mat l
Sarv yatnen mahata vadhe tasya dhrito-a- bhavat ll
अथ रविरवदन्निरीक्श्य रामं l
मुदितमनाः परमं प्रहृष्यमाणः ll
Ath raviravada- ninreekshya ramam l
Mudit-manah paramam prahrushyamana ll
निशिचरपतिसंक्शयं विदित्वा l
सुरगणमध्यगतो वचस्त्वरेति ll
Nisichar-pati samkshyam viditwa l
Sur gan Madhya gato vachastwareti ll
Also read
SIDDHA KUÑJIKA STOTRAM ( सिद्धकुञ्जिकास्तोत्रम् )
GANGA STOTRAM ( गङ्गा स्तोत्रम् )
SHRI ANNAPOORNA STOTRAM ( श्री अन्नपूर्णा स्तोत्रम् )
Watch Video
5 FAMOUS HINDU TEMPLE IN AMERICA